करङ्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करङ्कः, पुं, (कस्य रङ्क इव ।) मस्तकम् । (कीर्य्यते जलमत्र इति करः । कॄ + अप् । जलहोनः अङ्को गर्भो यस्य शकन्ध्वादित्वात् अलोपे साधुः ।) अशस्यनारिकेलफलास्थि । इति मेदिनी । नारि केलेर खोल इति भाषा ॥ शरीरास्थि । इति हेमचन्द्रः ॥ इक्षुभेदः । इति राजनिर्घण्ठः ॥ (पात्र- विशेषः । यथा, “ताम्बूलकरङ्कवाहिनी” इति कादम्बरी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करङ्क¦ पु॰ कीर्य्यते जलमत्र कॄ--अप् करोऽङ्को गर्भोऽस्यशक॰।

१ नारिकेलास्थ्नि (खोल्),

२ कमण्डलौ

३ पात्रभेदेच
“ताम्बुलकरङ्कवाहिनी” काद॰। कस्य शिरसः रङ्कैव(माथारखुली),

४ मस्तकखर्परे मेदिनिः।

५ इक्षुभेदे राज॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करङ्क¦ m. (-ङ्कः)
1. The head.
2. A cocoanut hollowed so as to form a cup or vessel.
3. Any bone of the body.
4. A kind of sugar-cane. E. कॄ to send or throw, &c. अंक aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करङ्कः [karaṅkḥ], 1 A skeleton.

The skull; प्रेतरङ्कः करङ्का- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति Māl.5.16; also 5.19; प्रेतरङ्को$ङ्कमारोप्य करङ्कमकुतोभयः Śiva. B.14.79.

A small pot (of cocoa-nut); a small box, as in ताम्बूलकरङ्कवाहिनी (used in Kādambarī); cf. also रौप्यान् रौक्मांश्च पर्यङ्कान्, करङ्कांश्च पतद्ग्रहान् Śiva. B.17.43.

A kind of sugar-cane.

Any bone of the body. -Comp. -शालिः A sort of sugar-cane.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करङ्क m. the skull , head Katha1s. Ma1lati1m.

करङ्क m. a cocoa-nut hollowed to form a cup or vessel L.

करङ्क m. a kind of sugar-cane(See. the next) L.

करङ्क m. any bone of the body L.

करङ्क m. ([ cf. Gk. ? , ? , ? ; Lat. carina , cornu , cancer ; Eng. horn ; cf. karka.])

"https://sa.wiktionary.org/w/index.php?title=करङ्क&oldid=494962" इत्यस्माद् प्रतिप्राप्तम्