सामग्री पर जाएँ

करट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करटः, पुं, (कं कुत्सितं रटति शब्दं करोतीति । रट शब्दे + पचाद्यच् ।) काकः । (यथा गङ्गास्तोत्रे । “वरमिह गङ्गातीरे सरटः करटः ।” इति ॥ किरति विक्षिपति मदवारि इति । कॄ + अटन् ।) हस्तिगण्डः । इत्यमरः । ३ । ३ । ३४ ॥ (यथा महाभारते । ३ । २७७ द्रौपदीहरणपर्ब्ब- णि ३८ । “कथं हि भिन्नकरटं पद्मिनं वनगोचरम् । उपस्थाय महानागं करेणुः शूकरं स्पृशेत्” ॥) कुसुम्भवृक्षः । निन्द्यजीवनः । एकादशाहादि- श्राद्धम् । दुर्द्दुरूटः । नास्तिक इति यावत् (अयं तु क्षत्रियभेदाभिप्रायेणोक्तः । तथा च महाभारते ६ । ९ । ६२ । “मालवा वल्लवाश्चैव तथैवापरवर्त्तकाः । कुलिन्दाः कालदाश्चैव दण्डकाः करटास्तथा” ॥) वाद्यविशेषः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करट पुं।

काकः

समानार्थक:काक,करट,अरिष्ट,बलिपुष्ट,सकृत्प्रज,ध्वाङ्क्ष,आत्मघोष,परभृत्,बलिभुज्,वायस,चिरञ्जीविन्,एकदृष्टि,मौकलि,द्रोण,बल

2।5।20।1।2

काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः। ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि॥ स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः।

 : काकभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

करट पुं।

गजगण्डः

समानार्थक:गण्ड,कट,करट

3।3।34।1।1

काकेभगण्डौ करटौ गजगण्डकटी कटौ। शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करट¦ पु॰ किरति मदम्--कॄ--अट्न्।

१ गजगण्डे
“कथंप्रभिन्नकरटं हस्तिनं वनगोचरम्। उपस्थाय महाभागंकरेणुः शूकर स्पृशेत्” भा॰ व॰

१७

७ । हस्तिगण्डेस्त्रीत्वमपि।
“ईषादण्डं महानागं प्रमिन्नकरटामुस्वम्। शशकीह्रयसे युद्धे कर्ण! पार्थं धनञ्जयम्” भा॰ क॰

३९ अ॰ स्त्रीत्वप्रमोगात्।

२ काके पुंस्त्री अमरः। स्त्रियां ङीष्।
“वरमिह गङ्गातीरे शरटः करटः कृशःशुनीतनयः” गच्छास्त॰

३ कुसुम्भवृक्षे पु॰

४ निन्द्यजीविनित्रि॰। स्त्रियां करटा।

५ नवश्राद्धे एकादशादिकर्त्तव्येश्राद्धे

६ दुर्दुरूढे दुरुच्छेद्यसतके वादिनि नास्तिकभेदे दु-र्दम्ये च

७ वाद्यभेदे च पु॰ मेदि॰। दुर्दूरूढक्षत्रियभेदाभि-प्रायेण
“मालवाः माल्लवाश्चैव तथैवापरमल्लवाः। कुलिन्दाःकालकाश्चैव कुण्डकाः करटास्तथा” भा॰ भी॰

९ अ॰। आहर करट इत्युच्यतेऽत्र कर्मणि आहरशब्देनास्य। मयू॰ स॰। आहरकरट तथा विधे कर्मणि।

८ दुःखेनदोह्यायां गवि हेमच॰। स्वार्थेकन्। काके पुंस्त्री श-ब्दर॰ स्त्रियां ङीष्।

९ स्तेयशास्त्रप्रवर्त्तके कर्ण्णीसुते पु॰
“कर्ण्णीसुतः करटकः स्तेयशास्त्रप्रवर्त्तकः। तस्याख्यातौ-तखायौ द्वौ विपुलाचलसंज्ञकौ” काद॰टीका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करट¦ m. (-टः)
1. A crow.
2. An elephant's cheek.
3. Safflower or car- thamus.
4. A man of a low or degraded profession.
5. The first Sradd'ha or ceremony performed in honour of a deceased relation.
6. An atheist, an unbeliever, an oppugner of the doctrines of the Vedas.
7. A musical instrument, (Castanets?) f. (-टा) A cow difficult to be milked. E. क pleasure, &c. रट् to sound, and अच् affix; or कृ to do, and अटन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करटः [karaṭḥ], [किरति मदं, कॄ-अटन् Uṇ.4.81.]

An elephant's cheek; प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ Mb.1.21.2.

Safflower.

A crow; Śānti.4.19.

An atheist, unbeliever.

A degraded Brāhmaṇa.

A man of a low profession.

A musical instrument.

The first Śrāddha ceremony performed in honour of a dead man; करट त्वं रट कस्तवापराधः Udb. -टम् Hard. (a variety of coral); Kau. A.2.11.

टा An elephant's cheek.

A cow difficult to be milked. -मुखम् A spot where an elephant's temple bursts; Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करट m. an elephant's temple MBh. Bhartr2. etc.

करट m. the spot between the forehead and ear of a bird VarBr2S.

करट m. a crow BhP. v , 14 , 29 S3a1ntis3. etc.

करट m. a kind of drum Comm. on VarBr2S.

करट m. a man of a low or degraded profession L.

करट m. a bad Brahman L.

करट m. an atheist , unbeliever , impugner of the doctrines of the वेदL.

करट m. a kind of funeral ceremony L.

करट m. Carthamus Tinctorius L.

करट m. pl. N. of a people MBh. vi , 370 VP.

करट m. of a royal dynasty

करट mfn. dark-red VarBr2S. 61 , 2 ; 6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARAṬA : A place of habitation of ancient India. (Śloka 63, Chapter 9, Bhīṣma Parva).


_______________________________
*6th word in left half of page 390 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=करट&oldid=494967" इत्यस्माद् प्रतिप्राप्तम्