करटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करटकः, पुं, (करट + स्वार्थे कन् ।) काकः । इति शब्दरत्नावली ॥ (पिङ्गलकनाम्नः सिंहस्य मन्त्रि- पुत्त्रविशेषः शृगालः । यथा हितोपदेशे २ । २५ । “स च तथाविधः करटकदमनकाभ्यां तन्मन्त्रि- पुत्त्राभ्यां शृगालाभ्यां दृष्टः” ॥ स्तेयशास्त्रप्रवर्त्तकः कर्णीसुतः । यथा कादम्बरीटीका । “कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्त्तकः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करटक¦ m. (-कः) A crow. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करटकः [karaṭakḥ], 1 a crow; Mk.7.

N. of कर्णीरथ the propounder of the science and art of theft.

N. of a jackal in H. and Pt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करटक m. a crow L.

करटक m. N. of a jackal Pan5cat. Hit. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a brother of बलाहक, and a commander of भण्ड; rode on वेताल. Br. IV. २४. १० and ५५.

"https://sa.wiktionary.org/w/index.php?title=करटक&oldid=494968" इत्यस्माद् प्रतिप्राप्तम्