करणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करणि¦ f. (-णिः) Doing, making, effecting. E. कृ to do, अमि affix; also with कन् added करणिका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करणि f. doing , making(See. अ-करणि)

करणि f. form , aspect Ba1lar. etc.

"https://sa.wiktionary.org/w/index.php?title=करणि&oldid=494974" इत्यस्माद् प्रतिप्राप्तम्