करणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करणी f. a woman of the above mixed tribe Ya1jn5. i , 95

करणी f. (with सुता)an adopted daughter R. ( ed. Gorr. ) i , 19 , 9

करणी f. (in arithm. ) a surd or irrational number , surd root

करणी f. the side of a square S3ulbas. Comm. on VS.

करणी f. a particular measure Comm. on Ka1tyS3r.

करणी f. a particular position of the fingers

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करणी स्त्री.
(किसी त्रिकोणीय आकृति का) किनारा अथवा पार्श्व, बौ.शु. 1.55; (अलज-चिति के धड़ की) लम्बाई, मा.श्रौ.सू. 1०.3.2.12।

"https://sa.wiktionary.org/w/index.php?title=करणी&oldid=494975" इत्यस्माद् प्रतिप्राप्तम्