करणीयम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करणीयम्, त्रि, (कर्त्तुमुचितं कर्त्तुमर्ह्यं वा । कृ + अनी- यर् ।) कर्त्तव्यम् । कार्य्यम् । इति व्याकरणम् ॥ (यथा रामायणे ३ । १४ । १० । “मया किं करणीयञ्च इत्युक्ते द्विजसन्निधौ । सर्व्वैरेव च तैरार्त्तैर्वागियं समुदाहृता” ॥)

"https://sa.wiktionary.org/w/index.php?title=करणीयम्&oldid=123930" इत्यस्माद् प्रतिप्राप्तम्