करण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण्डः, पुं, (कृञ् + “कृसृभृवृञः” । इत्यण्डन् । उणां । १ । १२८ ।) मधुकोषः । मौचाक् इति भाषा । असिः । कारण्डवपक्षी । दलाढकम् । इति मेदिनी हेमचन्द्रश्च ॥ वंशादिरचितभाण्डविशेषः समुद्गश्च । इत्यमरः । ३ । ५ । १८ ॥ साजि झा~पि इत्यादि भाषा । (यथा भागवते ५ । १४ । ४ । “एवमेव गृहाश्रमः कर्म्मक्षेत्रं यस्मिन् न हि कर्म्माण्युत्- सीदन्ति यदयं कामकरण्ड एष आवसथः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण्ड¦ पु॰ कृ--कर्मणि अण्डन्।

१ मधुकोषे (मौवाकं) तस्यम-क्षिकाभिश्चिरमधुसञ्चयनेन क्रियमाणत्वात् तथात्वम् वा॰कॄ--अण्डच्।

२ खडगे शत्रुविक्षेपहेतुत्वात् तस्य तथात्वम्करण्डस्तदाकारोऽस्त्यस्य अर्श॰ अच्।

३ कारण्डवखगेपुंस्त्री स्त्रियां जातित्वेऽपि संयोगपधत्वात् न ङीष्किन्तु टाप्।

४ दलाढके च मेदि॰।

५ वंशादिरचितपुष्पा-दिपात्रभेदे (साजि)
“शुष्कवनलतानिर्मितं महाकुसुमकर-ण्डकेन” काद॰। सभुद्गे (कौटा) अमरः।
“दीपभाज-नभ्रमरकरण्डप्रभृव्यनेकोपकरणयुक्तः” दशकुभा॰। [Page1694-b+ 38]

७ यकृति कालखण्डे शब्दचि॰।

८ पुष्पभाण्डे स्त्री टाप्अत इत्त्वम् करण्डिका। उज्ज्वलदत्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण्ड¦ m. (-ण्डः)
1. A basket or covered box of bamboo wicker work.
2. A bee-hive, a honey-comb.
3. A sword.
4. A sort of duck.
5. An aquatic weed, (Vallisneria.) E. कृ to do, अण्डन् Unadi aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण्ड mf( ईL. )n. ( Un2. i , 128 ) a basket or covered box of bamboo wicker-work BhP. Bhartr2. etc.

करण्ड mf( ईL. )n. a bee-hive , honey-comb L.

करण्ड m. a sword L.

करण्ड m. a sort of duck L.

करण्ड m. a species of plant(= दलाढक) L.

करण्ड n. a piece of wood , block Bhpr.

करण्ड See. p. 254 , col. 2.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण्ड न.
टोकरी, मा.श्रौ.सू. 9.2.4.4 (अश्व)।

"https://sa.wiktionary.org/w/index.php?title=करण्ड&oldid=494977" इत्यस्माद् प्रतिप्राप्तम्