करण्डक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण्डकः [karaṇḍakḥ] करण्डिका [karaṇḍikā] करण्डी [karaṇḍī], करण्डिका करण्डी f. A small box made of bamboo, एतां दोषकरण्डिकाम् Mk.8.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण्डक mf( इका). a basket Katha1s.

"https://sa.wiktionary.org/w/index.php?title=करण्डक&oldid=494978" इत्यस्माद् प्रतिप्राप्तम्