करतल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतलः, पुं, (करस्य हस्तस्य तलः ।) हस्ततलः । हातेर तेलो इति भाषा । (यथा । जयदेवः । १ । ४५ ॥ “करतलतालतरलवलया वलिकलितलस्वनवंशे” अपि च । यथा, श्रीभागवते । ८ । ७ । ४२ ॥ “ततः करतलीकृत्य व्यापि हालाहलं विषम् । अभक्षयन् महादेवः कृपया भूतभावनः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतल¦

७ त॰।

६ त॰

१ हस्तस्य तले (हातेरतेलो)।
“नखानिविधुशङ्कया करतलेन तण्व्यावृणोत्” उद्भटः
“करतलधृत-मपि नश्यति” हितो॰। करस्तलमिव।

२ हस्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतल¦ n. (-लं) The palm of the hand. E. कर, and तल lower part.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतल/ कर--तल m. the palm of the hand R. Sus3r. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=करतल&oldid=494980" इत्यस्माद् प्रतिप्राप्तम्