करताल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करतालम्, क्ली, (कराभ्यां हस्ताभ्यां दीयमानस्तालो यत्र ।) वाद्यविशेषः । यथा, -- “शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम् । दुर्गागारे वंशिवाद्यं मधुरीञ्च न वादयेत्” ॥ झल्लकं कांस्यनिर्म्मितकरतालकम् । इति तिथ्या- दितत्त्वे रघुनन्दनभट्टाचार्य्येण व्याख्यातम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करताल¦ (क) न॰ करेण ताले यत्र वा कप्। झल्लके वाद्ये(खरताल)
“शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम्। दुर्गागारे वंशिवाद्यं मधुरीञ्च न वादयेत्” ति॰ त॰ पु॰तत्र झल्लकं कांस्यनिर्म्मितकरतालकमिति” रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करताल¦ nf. (-लं-ली)
1. A musical instrument, a cymbol.
2. Beating time by clapping the hands. E. कर the hand, ताल musical time, and ङीष् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करताल/ कर--ताल mf( ई). a musical instrument , a cymbal L.

करताल/ कर--ताल n. beating time by clapping the hands Ba1lar.

"https://sa.wiktionary.org/w/index.php?title=करताल&oldid=494981" इत्यस्माद् प्रतिप्राप्तम्