करताली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करताली, स्त्री, (करताल + गौरादित्वात् ङीष् ।) वाद्यविशेषः । करताल खरताल इति ख्याता । तत्पर्य्यायः । करर्द्धिः २ । इति त्रिकाण्डशेषः ॥ करतलध्वनिः । तथा च । “यथा न स्यादाली- कपटकरतालीपटुरवः” । इति उद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करताली¦ स्त्रौ करेण दीयमानस्तालो यत्र गौरा॰ ङीष्।

१ वाद्यभेदे (खरतल) त्रिका॰।

६ त॰।

२ करतङ्शब्दे(हातताली)। पु॰ क्वचित् स्त्रीत्वमपि
“यया न स्या-दालीकपटकरतालीपटुरवः” उद्भटः स्वार्थे कन् अतइत्त्वम्। करतालिकापि करतलशब्दे
“उच्चाटनीयःकरतालिकानां दानादिदानीं भवतीभिरेषः” नैष॰।

"https://sa.wiktionary.org/w/index.php?title=करताली&oldid=494983" इत्यस्माद् प्रतिप्राप्तम्