करद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करद¦ त्रि॰ करं राजस्वं ददाति ना--क।

१ राखदायके।
“कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोप-पन्ना” भा॰ आ॰

१९

२ अ॰।
“य इमे पृथिवीपालाःकरदास्तव पार्थिव!” भा॰ व॰

२५

४ अ॰
“भ्रातृभिर्जि-त्वरैर्द्विषाम्” माघः।

२ त्राणार्थं हस्तदायके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करद¦ mfn. (-दः-दा-दं)
1. Subject to tax or duty.
2. Tributary.
3. Who gives his hand, &c. E. कर, and द who gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करद/ कर--द (1. कर-द; for 2. See. p. 254 , col. 3) mfn. one who gives his hand W.

करद/ कर--द mfn. paying taxes , subject to tax , tributary MBh.

"https://sa.wiktionary.org/w/index.php?title=करद&oldid=494985" इत्यस्माद् प्रतिप्राप्तम्