करपत्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करपत्त्र¦ न॰ करात् पतति--पत--ष्ट्रन्। (करात)

१ क्रकचे दारु-भेदके अस्त्रभेदे अमरः।
“स्फुटञ्च पत्रैः करपत्रमूर्त्तिभि-र्वियोगहृद्दारुणि दारुणायसे” नेष॰ केतकवर्ण्णने। तच्चसुश्रुतोक्तशस्त्रभेदः। तत्र हि
“विंशतिः शस्त्राणि” इत्यु-द्दिश्य
“मण्डलाग्रकरपत्रेत्यादिना” विभज्य
“तत्र मण्ड-लाग्रकरपत्रे स्यातां छेदने भेदने चेति” तस्योपयोग उक्तः। करावेव पत्रं वाहनं यत्र।

२ जलक्रीडायाम जटाधरः। तत्र{??} हस्ताभ्यां जलमुत्तोल्य परस्परं क्रोड्यते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करपत्त्र/ कर--पत्त्र n. a saw Sus3r. Hit.

करपत्त्र/ कर--पत्त्र n. splashing water about while bathing , playing or gamboling in water L.

"https://sa.wiktionary.org/w/index.php?title=करपत्त्र&oldid=494988" इत्यस्माद् प्रतिप्राप्तम्