करपाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करपालः, पुं, (करं पालयति रक्षति । पाल + कर्म्मण्यण् ।) खङ्गः । इत्यमरः । २ । ८ । ८९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करपाल¦ पु॰ करं पालयचि पाल--अण् उप॰ स॰।

१ खड्गेअमरटीका। गौरा॰ ङीष्।

२ हस्तयष्टौ (सींटा) स्त्रीजटा॰। ण्वुल् टाप् अतैत्त्वम्। करपालिकाऽप्यत्रस्त्री। सा च एकधारास्त्रभेदे क्षीरस्वामी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करपाल¦ m. (-लः) A sword, a scymitar. E. कर the hand, and पल protect- ing, or with बल to be strong, करबाल।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करपाल/ कर--पाल (1. कर-पाल; for 2. See. p. 254 , col. 3) m. " hand-protecting " , a sword , scymitar L.

करपाल/ कर--पाल (2. करपाल; for 1. See. p. 253 , col. 2) m. chief tax-gatherer Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=करपाल&oldid=494992" इत्यस्माद् प्रतिप्राप्तम्