करभूषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करभूषणम्, क्ली, (करयोर्भूषणम् ।) कङ्कणम् । इत्य- मरः । २ । ६ । १०८ ॥ हस्ताभरणमात्रञ्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करभूषण नपुं।

मणिबन्धभूषणम्

समानार्थक:कङ्कण,करभूषण

2।6।108।1।3

साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम्. स्त्रीकट्यां मेखला काञ्ची सप्तमी रशना तथा॥

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करभूषण¦ न॰ करोभूष्यतेऽनेन भूष--करणे ल्युट्।

१ कङ्कले(काङ्गनि) हस्तभूषणे अमरः। करं भूषयति भूष--णिचि-स्यु।

२ हस्तभूषणमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करभूषण¦ n. (-णं) A bracelet, an ornament worn round the wrist. E. कर the hand, and भूषण an ornament.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करभूषण/ कर--भूषण n. a hand-ornament , bracelet.

"https://sa.wiktionary.org/w/index.php?title=करभूषण&oldid=495000" इत्यस्माद् प्रतिप्राप्तम्