करमुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करमुक्तम्, क्ली, (करेण सुदृढं धृत्वा शत्रुं प्रति मुच्यते । कर + मुच् + कर्म्मणि क्तः ।) अस्त्रविशेषः । इति हलायुधः । वरछी भाला इत्यादि भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करमुक्त¦ न॰ करे स्थापयित्वा मुच्यते शत्रुं प्रति क्षिप्यतेमुच--क्त (वडशी) अस्त्रभेदे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करमुक्त¦ n. (-क्तं) A missile weapon, but thrown by the hand, a dart, javelin, &c. E. कर, and मुक्त released.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करमुक्त/ कर--मुक्त n. ( scil. अस्त्र)a missile , weapon thrown with the hand

करमुक्त/ कर--मुक्त n. a dart , javelin etc. L.

"https://sa.wiktionary.org/w/index.php?title=करमुक्त&oldid=495006" इत्यस्माद् प्रतिप्राप्तम्