सामग्री पर जाएँ

करिकुम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिकुम्भ¦ m. (-म्भः) The frontal globe of an elephant. E. करि, and कुम्भ the same.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिकुम्भ/ करि--कुम्भ m. the frontal globe of an elephant.

"https://sa.wiktionary.org/w/index.php?title=करिकुम्भ&oldid=495035" इत्यस्माद् प्रतिप्राप्तम्