सामग्री पर जाएँ

करिगर्जित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिगर्जित नपुं।

हस्तिगर्जनम्

समानार्थक:बृंहित,करिगर्जित,आडम्बर

2।8।107।2।4

क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा। क्रन्दनं योधसंरावो बृंहितं करिगर्जितम्.।

पदार्थ-विभागः : , गुणः, शब्दः, ध्वन्यात्मकः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिगर्जित/ करि--गर्जित n. the roaring of elephants L.

"https://sa.wiktionary.org/w/index.php?title=करिगर्जित&oldid=262847" इत्यस्माद् प्रतिप्राप्तम्