करिदारक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिदारकः, पुं, (करिणं दृणाति हिनस्ति दारय- तीत्यर्थः । दॄग् विदारे + ण्वुल् ।) सिंहः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिदारक¦ पु॰

१ करिणं दृणाति हिनस्ति दृ--ण्वुल्। सिंहे। शव्दर॰ स्त्रियां टाप् अत इत्त्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिदारक¦ m. (-कः) A lion. E. करिन् an elephant, दॄ to tear or rend, ण्वुल् affix; or with युच् affix करिदारण।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिदारक/ करि--दारक m. a lion L.

"https://sa.wiktionary.org/w/index.php?title=करिदारक&oldid=495038" इत्यस्माद् प्रतिप्राप्तम्