करिदारकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिदारकः, पुं, (करिणं दृणाति हिनस्ति दारय- तीत्यर्थः । दॄग् विदारे + ण्वुल् ।) सिंहः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=करिदारकः&oldid=124162" इत्यस्माद् प्रतिप्राप्तम्