सामग्री पर जाएँ

करिप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिप¦ पु॰ करिणं पाति पा--क। हस्तिपके (माहुत)। चूर्ण्णादि॰ अप्राणिवाचकषष्ट्यन्तात् अस्याद्युदात्तता। वन-करिप इत्यादि।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिप/ करि--प m. the keeper of an elephant([ T. ]) g. चूर्णा-दिPa1n2. 6-2 , 134.

"https://sa.wiktionary.org/w/index.php?title=करिप&oldid=495040" इत्यस्माद् प्रतिप्राप्तम्