करिपथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिपथ¦ पु॰

६ त॰ अच् समा॰। हस्तिगमनयोग्ये पथि ततःसंज्ञायां कन् देवपथादि॰ तस्य लुक्। करिपथनामकेदेशभेदे पु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिपथ/ करि--पथ m. the way of an elephant g. देवपथा-दिPa1n2. 5-3 , 108.

"https://sa.wiktionary.org/w/index.php?title=करिपथ&oldid=262892" इत्यस्माद् प्रतिप्राप्तम्