करिबन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिबन्धः, पुं, (करी बध्यते रुध्यतेऽत्र । यद्वा करिणं हस्तिनं बध्नाति अत्र । बन्ध + अधिकरणे घञ् ।) हस्तिबन्धनस्तम्भः । तत्पर्य्यायः । प्रारब्धिः २ । इति हारावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिबन्ध¦ पु॰ करिणं बध्नात्यत्र बन्ध--आधारे घञ्।

१ हस्तिबन्धस्तम्भे हारा॰। भावे घञ्

६ त॰।

२ गजबन्धने च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिबन्ध¦ m. (-न्धः) The post to which an elephant is tied. E. करि, and बन्ध a binding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिबन्ध/ करि--बन्ध m. the post to which an elephant is tied L.

"https://sa.wiktionary.org/w/index.php?title=करिबन्ध&oldid=495042" इत्यस्माद् प्रतिप्राप्तम्