करिमाचल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिमाचलः, पुं, (मच शाठ्यदम्भयो रितिधातोः भावे घञ् । करिणि हस्तिवधविषये माचं शाठ्यं लाति गृह्नातीति । ला + कः ।) सिंहः । इति त्रि- काण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिमाचल¦ पुंस्त्री मच--शाट्ये घञ् करिणि माचं शाट्यलाति ला--क।

१ सिंहे त्रिका॰ गजमाचलादयोऽप्यत्रस्त्रियां जातित्वात् ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिमाचल¦ m. (-लः) A lion. E. करि, मा splendor, and चल् to go; the lion being considered as the natural enemy and destroyer of the elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिमाचल/ करि--माचल m. " destroyer of elephants " , a lion L.

"https://sa.wiktionary.org/w/index.php?title=करिमाचल&oldid=495043" इत्यस्माद् प्रतिप्राप्तम्