करिमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिमुखः, पुं, (करिणो मुखमिव मुखं यस्य ।) गणेशः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिमुख¦ पु॰ करिणोमुखं मुखमस्य।

१ गणेशे यथा चास्यगजबक्त्रता तथा इभाननशब्दे

९८

१ पृ॰ उक्तम्।

६ त॰।

२ गजस्य मुखे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिमुख¦ m. (-खः) A title of GANESA. E. करि, and मुख a face: this diety being represented with an elephant's head.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिमुख/ करि--मुख m. " elephant-faced " , N. of गणेशL.

"https://sa.wiktionary.org/w/index.php?title=करिमुख&oldid=495045" इत्यस्माद् प्रतिप्राप्तम्