सामग्री पर जाएँ

करिरत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिरत¦ न॰
“भूगतस्तनमूजास्यभस्तकामुन्नतां स्वयमधोमुखोंस्त्रियम्। क्रामति स्वकरकृष्टमेहने वल्लभे करिरतं तदु-च्यते” इत्युक्तलक्षणे

१ रतिबन्धभेदे शव्दचि॰ करिपदमितिपाठान्तरे” करिपदमित्यपि तत्रार्थे।

६ त॰

२ गजरमणे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिरत/ करि--रत n. " elephant's coitus " , a kind of coitus Kir. v , 23.

"https://sa.wiktionary.org/w/index.php?title=करिरत&oldid=495046" इत्यस्माद् प्रतिप्राप्तम्