सामग्री पर जाएँ

करिशावक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिशावकः, पुं, (करिणः शावकः शिशुः ।) हस्ति- शिशुः । तत्पर्य्यायः । कलभः २ । करभ इत्यपि पाठः । इत्यमरः । २ । ८ । ३५ ॥ करिपोतः ३ । इति हलायुधः ॥ करिजः ४ । इति शब्दमाला ॥ विक्कः ५ । धिक्कः ६ । यथा, शब्दरत्नावली ॥ “यावत् पञ्चाब्दमेतस्मिन् करभः कलभोऽपि च । विक्कधिक्कौ तथा स्त्री तु करभी कलभीत्यपि” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिशावक पुं।

करिपोतः

समानार्थक:कलभ,करिशावक

2।8।35।2।4

इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः। मदोत्कटो मदकलः कलभः करिशावकः॥

जनक : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिशावक¦ पु॰ गजशिशौ
“यावत्पञ्चाव्दमेतस्मिन् क-रभः कलभोऽपि च” शव्दर॰ उक्ते पञ्चाव्दपर्य्यन्ते हस्तिबालके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिशावक¦ m. (-कः) A young elephant under five years old; according to some, also until ten years. E. See करिपोत, शावक meaning a young animal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करिशावक/ करि--शावक m. a young elephant under five years old L.

"https://sa.wiktionary.org/w/index.php?title=करिशावक&oldid=262941" इत्यस्माद् प्रतिप्राप्तम्