सामग्री पर जाएँ

करीन्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीन्द्र¦ m. (-न्द्रः)
1. A large, or a state elephant.
2. INDRA'S elephant. E. करि, and इन्द्र chief.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करीन्द्र/ करी m. a large elephant a war or state elephant

करीन्द्र/ करी m. इन्द्र's elephant W.

"https://sa.wiktionary.org/w/index.php?title=करीन्द्र&oldid=495051" इत्यस्माद् प्रतिप्राप्तम्