करुण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुणः, पुं, (करोति मनः आनुकूल्याय । कृ + “कृ वृदारिभ्य उनन्” । उणां । ३ । ५३ । इति उनन् ।) वृक्षविशेषः । करुणा लेवुर गाछ इति भाषा । तत्फलगुणः । कफवाय्वाममेदोनाशित्वम् । पित्त- प्रकोपकत्वञ्च । इति राजवल्लभः ॥ बुद्धभेदः । इति त्रिकाण्डशेषः ॥ शृङ्गाराद्यष्टरसान्तर्गततृतीय- रसः । इत्यमरः । १ । ७ । १७ ॥ तस्य लक्षणादि । “इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् । धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ॥ शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् । तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥ अनुभावा दैवनिन्दा भूपातक्रन्दितादयः । वैवर्णोच्छ्वासनिश्वासस्तम्भप्रलपनानि च ॥ निर्व्वेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः । विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥ शोच्यं विनष्टबन्धुप्रभृति । यथा राघवविलासे । विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः । अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुण¦ त्रि॰ करोति मनः आनुकूल्याय कॄ--उनन्। दयायुक्ते

२ रसभेदे पु॰ तल्लक्ष्माद्युक्तं सा॰ द॰ यथा
“इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत्। धीरैःकपोतवर्ण्णोऽयं कथितो यमदैवतः। शोकोऽत्र स्था-यिभावः स्याच्छोच्यमालम्बनं मतम्। तस्य दाहादि-कावस्था भवेदुद्दीपनं पुनः। अनुभावा दैवनिन्दाभूपातक्रन्दितादयः। वैवर्ण्योच्छ्वासनिश्वासस्तम्भप्रलपनानिच। निर्वेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः। विषा-दजडतोन्मादचिन्ताद्या व्यभिचारिणः”। ( शोच्यं विनष्टबन्धुप्रभृति। यथा राघवावलासे।
“विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरंवपुः। अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीष-कर्त्तनम्”। अत्र हि रामवनवासजनितशोकार्त्तस्य दश-रथस्य दैवनिन्दा। एवं बन्धुवियोगविभवनाशादावप्युदा-हार्य्यम्। परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः। अस्य करुणविप्रलम्भाद्भेदमाह। शोकस्थायितया भिन्नो विप्रलम्भादयं रसः। विप्रलम्भे रतिः स्थायी पुनः सम्भोगह-तुकः”

३ परदुः खहरणेच्छायां दयायां स्त्री।
“अहो विधेत्वां करुणा रुणद्ध्विनः” नैष॰।
“प्रायःसद्योभवति करुणा-वृत्तिरार्द्रान्तरात्मा” मेघ॰।
“करुणाविमुखेन मृत्युना” रघुः। दुःखितेषु दया करुणा साऽस्त्यस्य अर्श॰ श्वच् विषयत्वेन।

४ करणाविषये दीने त्रि॰।
“अनिशं निजैरकरुणः करुणम्” माघः।
“करुणं दीनं यथा तथेति” मल्लि॰।
“अनुरोदि-तीव करुणेन पत्रिणां विरुतेन” माघः।
“विरुतैः करुण-स्वनैरियम्” कुमा॰। (करलहनेवु)

५ वृक्षभेदे पु॰ त्रिका॰।
“पिकात् वने शृण्वति मृङ्गहुङ्कुतैर्दशामुदञ्चत्करुणेवियोगिनाम्” नैष॰।
“करुणस्य फलं म्लेष्मवाताममेदसांपुनः। नाशनं पित्तकोपस्य शमनं परिकीर्त्तितम्” इति त-त्फलगुणाश्च षैद्यकोक्ताः।

६ बुद्धभेदे पु॰ त्रिका॰।

७ परमेश्वरे

८ भूताभयकारके परिव्राञके पु॰ शब्दचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुण¦ mf. (-णः-णा) Tenderness, pity, compassion, the feeling or sentiment. adv. (-णं) Pitifully, in distress. m. (-णः)
1. Sorrow, affliction, one of the eight sentiments.
2. The name of a fruit-tree, the pamplemouse, (Citrus decumana.)
3. A Jina or Jaina saint. E. कॄ to send or cast, उनन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुण [karuṇa], a. [करोति मनः आनुकूल्याय, कृ-उनन् Tv.] Tender, pathetic, pitiable, exciting pity, mournful; करुणध्वनिः V.1; Śi.9.67; विकलकरुणैरार्यचरितैः U.1.28.

णः Pity, compassion, tenderness.

Pathetic sentiment, grief, sorrow (as one of the 8 or 9 sentiments); पुट- पाकप्रतीकाशो रामस्य करुणो रसः U.3.1,13;7.12; विलपन्... करुणार्थग्रथितं प्रियां प्रति R.8.7.

The Supreme Being.

A Jaina saint. -णम् Ved. An action, a holy or sacred rite. स विश्वस्य करुणस्येश एको Rv.1.1.7; ममेदु- कर्मन् करुणे$धि जाया Av.12.3.47. ind. mournfully, woefully; अधस्ताच्छिंशपामूले साध्वी करुणमास्थिता Rām.5.59.21.-Comp. -मल्ली the Mallikā plant. -विप्रलम्भः (in Rhet.) the feeling of love in separation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुण mf( आ)n. (1. कॄUn2. iii , 53 ; but in some of its meanings fr. 1. कृ) , mournful , miserable , lamenting MBh. Das3. etc.

करुण mf( आ)n. compassionate BhP.

करुण m. " causing pity or compassion " , one of the रसs or sentiments of a poem , the pathetic sentiment Sa1h. etc.

करुण m. Citrus Decumana L.

करुण m. a बुद्धL.

करुण m. N. of an असुरHariv.

करुण m. one of the four ब्रह्म-विहारs( Buddh. )

करुण m. the sentiment of compassion(See. above ) L.

करुण m. a particular tone (in mus.)

करुण n. an action , holy work RV. i , 100 , 7 AV. xii , 3 , 47 TS. i.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARUṆA : See under Dhanañjaya.


_______________________________
*2nd word in left half of page 395 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=करुण&oldid=495061" इत्यस्माद् प्रतिप्राप्तम्