करू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करू¦ स्त्री कृ--हिंसायाम् ऊ।

१ कर्त्तने।
“चतुर्दश वा आसांकरूकराणि” शत॰ ब्रा॰

२२ ,

३ ,

४ ,

१० । कर्मणि ऊ।

२ कृत्तेच।
“वामं देवः करूलती” ऋ॰

४ ,

३० ,

२४ ।
“करूलतीकृत्तदन्तः” भा॰ पृषो॰ दन्तस्य लतादेशः पूष्णोभग्नदन्तत्वेनतथात्वम्।

"https://sa.wiktionary.org/w/index.php?title=करू&oldid=495070" इत्यस्माद् प्रतिप्राप्तम्