करोटि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करोटिः, स्त्री, (केन वायुना अन्तर्वायुना रुठ्यते प्रतिहन्यते । के शिरसि रोटते दीप्यते शोभते वा । रुट् + इन् ।) शिरोऽस्थि । इत्यमरः । २ । ६ । ६९ ॥ मातार खुलि इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करोटि स्त्री।

मस्तकास्थिः

समानार्थक:शिरोस्थि,करोटि

2।6।69।2।2

स्याच्छरीरास्थ्नि कङ्कालः पृष्ठास्थ्नि तु कशेरुका। शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका॥

पदार्थ-विभागः : अवयवः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करोटि f. or ईa basin , cup

करोटि f. the skull Ra1jat. etc.

"https://sa.wiktionary.org/w/index.php?title=करोटि&oldid=495080" इत्यस्माद् प्रतिप्राप्तम्