कर्कटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटकः, पुं, (कर्कट एव स्वार्थे कन् ।) कुलीरः ॥ इत्यमरः । १ । १० । २१ ॥ (यथाह सुश्रुतः । “कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः । शुक्लः सन्धानकृत् सृष्ट-विन्मूत्रोऽनिलपित्तहा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटक पुं।

कुलीरः

समानार्थक:कुलीर,कर्कटक

1।10।21।1।2

स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ। ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटक¦ न॰ कर्कटैव कायति कै--क।

१ यन्त्रभेदे (कम्पास)
“फणिमखकाकलीसंदशकपुरुषशीर्षकयोगचूर्ण्णयोगवर्त्ति-कामानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्डक प्रभृ-त्येनेकोपकरणयुक्तः” दशकुमा॰। कर्कटः वृक्ष इव कायतिकेक।

२ इक्षुभेदे शब्दचिन्ता॰। स्वार्थेकन्।

३ कुलीरे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटक¦ m. (-कः) A crab. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटकः [karkaṭakḥ], 1 A crab. कर्कटकसधर्माणो हि जनकभक्षाः राजपुत्राः Kau. A.1.17.

Cancer, the fourth sign of the zodiac.

Compass, circuit.

A kind of sugarcane.

A hook. -की A female crab.

कम् A poisonous root.

A particular fracture of the bones. -Comp. -अस्थिn. the shell or crust of a crab. -रज्जुः a rope with a hook.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटक m. a crab Sus3r. Pan5cat. etc.

कर्कटक m. the sign Cancer VarBr2S.

कर्कटक m. a pair of tongs Das3.

कर्कटक m. a pair of compasses(See. कर्कट)

कर्कटक m. a kind of plant Sus3r.

कर्कटक m. a particular position of the hands

कर्कटक m. N. of a नागR.

कर्कटक n. a kind of poisonous root Sus3r.

कर्कटक n. a particular fracture of the bones Sus3r. i , 301 , 5.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a commander of भण्ड. Br. IV. २१. ७८. [page१-325+ ३९]

"https://sa.wiktionary.org/w/index.php?title=कर्कटक&oldid=495085" इत्यस्माद् प्रतिप्राप्तम्