कर्कटि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटिः स्त्री, (करं कटति प्राप्नोति । कटः + “सर्व्व- धातुभ्य इन्” । उणां ४ । ११७ । इति इन् । कर्कं परि- णामे शुक्लतां अटति गच्छति वा कर्क + अट् + इन् । शकन्ध्वादिवत् अलोपे साधुः ।) कर्कटी । इति शब्दरत्नावली । का~कुड इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटि¦ स्त्री कर्कं कण्टकमटति इन् शक॰। (कां कुड)

१ एर्वारौशब्दचि॰। वा ङीप् अत्रार्थे,

२ शाल्मलीवृक्षे

३ कर्कट-शृङ्ग्याञ्च। मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटि¦ f. (-टिः) A sort of cucumber, (Cucumis utilatissimus:) see कर्कट।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटिः [karkaṭiḥ] टी [ṭī], टी f. A sort of cucumber.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटि f. Cucumis Utilissimus L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARKAṬI : See para 12 under Brahmā.


_______________________________
*14th word in right half of page 390 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कर्कटि&oldid=495087" इत्यस्माद् प्रतिप्राप्तम्