कर्कटिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटिका [karkaṭikā], 1 A plant and its fruit, a species of cucumber; तद्देहतः कर्कटिकाफलोपमात् Bhāg.1.37.8. Pt.5.

A kernel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कटिका f. a sort of plant Sus3r. ii , 276 , 3 Pan5cat.

कर्कटिका f. a kernel L.

"https://sa.wiktionary.org/w/index.php?title=कर्कटिका&oldid=263337" इत्यस्माद् प्रतिप्राप्तम्