कर्कोटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कोटः, पुं, (कर्क + ओटप्रत्ययः ।) नागराजविशेषः । इति त्रिकाण्डशेषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्कोटः [karkōṭḥ] टकः [ṭakḥ], टकः One of the eight principal cobras. [When king Nala, being persecuted by Kali, was made to undergo many hardships, Karkoṭa, who was once saved by him from fire, so deformed him that none might recognise him during his days of adversity.]

The sugar-cane.

The बिल्व tree.

"https://sa.wiktionary.org/w/index.php?title=कर्कोटः&oldid=263569" इत्यस्माद् प्रतिप्राप्तम्