कर्णपाली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णपाली, स्त्री, (कर्णं पालयति स्वीयौज्ज्वल्येन अतीव शोभां सम्पादयतीति । कर्ण + पाल + “कर्म्मण्यण्” । ३ । २ । १ । इति अण् । गौरा- दित्वात् ङीष् ।) कर्णान्दूः । इति हारावली । काण्बाला इति भाषा ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णपाली¦ f. (-ली) An ornament of the ear, a garland or string of jewels pendent from it. E. कर्ण, and पाल् to cherish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णपाली/ कर्ण--पाली f. id. ib.

कर्णपाली/ कर्ण--पाली f. a particular ornament for the ear L.

कर्णपाली/ कर्ण--पाली f. N. of a river

"https://sa.wiktionary.org/w/index.php?title=कर्णपाली&oldid=495128" इत्यस्माद् प्रतिप्राप्तम्