कर्णाटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णाटक¦ पु॰ गोत्रप्रवर्त्तके ऋषिभेदे तस्य गोत्रापत्यम् इञ्। कार्णाटकि। यस्कादि॰ तस्यास्त्रियां बहुषु लुक्। कर्ण्णाटकास्तद्गोत्रापत्येषु। स्त्रियां तु कर्ण्णाटक्यि इत्येव

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णाटक m. pl. N. of a people and the country they inhabit VP. BhP. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARṆĀṬAKA : A country of South India. Mahā- bhārata says like this: “There are a few more countries to the south and they are: Drāviḍa, Kerala, Prācya, Muṣika, Vanavāsika, Karṇāṭaka, Māhiṣaka, Vikalpa and Mūṣaka.” (Chapter 9, Bhīṣma Parva).


_______________________________
*10th word in left half of page 393 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कर्णाटक&oldid=495156" इत्यस्माद् प्रतिप्राप्तम्