कर्णिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णिक¦ mfn. (-कः-का-कं)
1. Having large or long ears.
2. Having ears.
3. Having a helm. m. (-कः) A steersman. f. (-का)
1. An ear-ring or ornament of the ear.
2. The pericarp of a lotus.
3. The middle finger.
4. The tip of an elephant's trunk.
5. A fruit-stalk.
6. A pen or small brush.
7. A plant, (Premna spinosa, &c.) see अग्निमन्थ। E. कर्ण the ear, &c. इक affix; or कन् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णिक [karṇika], a.

Having ears.

Having a helm. -कः A steersman.

का An ear-ring; रत्नरञ्जितकर्णिकाम् Śiva. B.2.5; वदनेनाकुलकर्णिकोज्जवलेन Bu. Ch.5.55.

A knot, round protuberance.

Pericarp of a lotus.

A small brush or pen.

The middle finger.

A fruit-stalk.

The tip of an elephant's trunk.

Chalk.

A trowel.

A bawd. -Comp. -अचलः N. of the mountain सुमेरु.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णिक mfn. having ears , having large or long ears W.

कर्णिक mfn. having a helm W.

कर्णिक m. a steersman W.

कर्णिक m. a kind of fever Bhpr.

कर्णिक m. N. of a king in पोताल

कर्णिक m. pl. N. of a people VP.

कर्णिक mn. the pericarp of a lotus MBh.

कर्णिक n. a kind of arrow (the top being shaped like an ear) , S3a1rn3g.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karṇika : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas of the Bhāratavarṣa (athāpare janapadā dakṣiṇā…) 6. 10. 56; (karṇikāḥ kuntikāś caiva) 6. 10. 58; also called Deśas (deśāḥ saṁkīrtitāḥ) 6. 10. 68.


_______________________________
*1st word in right half of page p648_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karṇika : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas of the Bhāratavarṣa (athāpare janapadā dakṣiṇā…) 6. 10. 56; (karṇikāḥ kuntikāś caiva) 6. 10. 58; also called Deśas (deśāḥ saṁkīrtitāḥ) 6. 10. 68.


_______________________________
*1st word in right half of page p648_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कर्णिक&oldid=495164" इत्यस्माद् प्रतिप्राप्तम्