कर्णिकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णिकारः, पुं, (कर्णिं भेदनं करोतीति । कर्णि + कृ + कर्म्मण्यण् । उदरमलभेदकतत्वात् अस्य तथात्वम् ।) वृक्षविशेषः । कणियार इति भाषा ॥ (यथा, महाभारते । १ । सम्भवे । १२५ । २ । “कर्णिकारैरशोकैश्च केशरैरतिमुक्तकैः” ॥) तत्पर्य्यायः । द्रुमोत्पलः २ परिव्यधः ३ । इत्यमरः । २ । ४ । ६० ॥ वृक्षोत्पलः ४ । इति रत्नमाला ॥ (यथा, महाभारते ३ । २४ । १७ । “तत्शालतालाम्रमधूकनीप- कदम्बसर्ज्जार्ज्जुनकर्णिकारैः । तपात्यये पुष्पधरैरुपेतं महाबलं राष्ट्रपतिर्ददर्श” ॥ कर्णिकारस्य पुष्पम् । “अवयवे च प्राण्यौषधि वृक्षेभ्यः” । ४ । ३ । १३५ । इति उत्पन्नस्य तद्धि- तस्य “पुष्पमूलेषु बहुलम्” । इति लुक् । तथा कुमारसम्भवे । ३ । २८ । “वर्णप्रकर्षे सति कर्णिकारम्” ॥ कर्णिकारस्य कुसुममित्यर्थः ॥) आरग्वधविशेषः । छोट सोनालु इति भाषा । तत्पर्य्यायः । राजतरुः २ प्रग्रहः ३ कृतमालकः ४ सुफलः ५ चक्रः ६ परिव्याधः ७ व्याधिरिपुः ८ पिण्डवीजकः ९ लघ्वारग्वधः १० । अस्य गुणाः । सारकत्वम् । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । कफशूलोदरकृमिमेहनाशित्वम् । व्रणगुल्मनिवा रणत्वञ्च । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णिकार पुं।

कर्णिकारः

समानार्थक:द्रुमोत्पल,कर्णिकार,परिव्याध

2।4।60।2।1

पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः॥ कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णिकार¦ m. (-रः)
1. The name of a tree, commonly Kaniyar, (Pteros- permum acerifolium.)
2. A sort of Cassia, (Cassia fistula.)
3. The pericarp of a lotus. E. कर्णिका an ornament of the ear, ऋ to go, अण् affix; also with कन् added कर्णिकारक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णिकारः [karṇikārḥ], 1 N. of a tree; Cassia fistula. The golden yellow flower of this tree has its petals bending inwards so that the flower looks like a saucer. Its stamens and style are longer than the petals and looks like so many wicks juttling out of an oil lamp. cf. Vikra.3.3. निर्भिद्योपरि कर्णिकारमुकुलान्यालीयते षट्पदः V.2.23; Ṛs.6.6, 2.

The pericarp of a lotus. -रम् A flower of the Karṇikāra tree. (This flower, though it has an excellent colour, has no smell and hence it is not liked; cf. Ku.3.28.: वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः । प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥).-Comp. -प्रियः An epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्णिकार mfn. (fr. कर्णिकाBRD. ; कर्णिं भेदनं करोतिT. ) , Pterospermum acerifolium MBh. Sus3r. etc.

कर्णिकार mfn. Cathartocarpus fistula L.

कर्णिकार n. the flower of Pterospermum acerifolium R2itus.

कर्णिकार n. the pericarp of a lotus Hcat. Ra1jat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of जटायु. M. 6. ३६.

"https://sa.wiktionary.org/w/index.php?title=कर्णिकार&oldid=495167" इत्यस्माद् प्रतिप्राप्तम्