कर्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्त [karta], a. Ved. Cutting.

र्तः A hole, cavity; यदि कर्तं पतित्वा संशश्रे Av.4.12.7.

Rending, tearing; गतो मुकुन्दं परिहृत्य कर्तम् Bhāg.11.5.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्त m. (1. कृत्; a more recent form is 2. गर्त) , a hole , cavity RV. AV. iv , 12 , 7 AitBr. etc.

कर्त m. separation , distinction BhP.

"https://sa.wiktionary.org/w/index.php?title=कर्त&oldid=264525" इत्यस्माद् प्रतिप्राप्तम्