कर्तन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्तन [kartana], a. Cutting.

नम् Cutting, lopping off; Y.2.229,286.

Spinning cotton or thread (तर्कुः कर्तनसाधनम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्तन n. the act of cutting off , excision Ya1jn5. Hit. etc.

कर्तन n. the act of extinguishing , extinction Vi1rac.

कर्तन n. (2. कृत्) , the act of spinning cotton or thread L.

"https://sa.wiktionary.org/w/index.php?title=कर्तन&oldid=495174" इत्यस्माद् प्रतिप्राप्तम्