कर्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्द¦ r. 1st cl. (कर्दति) To grumble, as the bowels; to caw as a crow; or to make any such noise.

कर्द¦ m. (-र्दः) Mud, clay. E. कर्द् to sound ill, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्दः [kardḥ] कर्दटः [kardaṭḥ], कर्दटः 1 Mud.

Clay.

The fibrous root of the lotus.

Any aquatic weed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्द m. mud , clay L. (See. कर्दम.)

"https://sa.wiktionary.org/w/index.php?title=कर्द&oldid=495187" इत्यस्माद् प्रतिप्राप्तम्