कर्पण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पण¦ पु॰ कृप--ल्युट् कृपा॰ लत्वाभावः। आयसे श-स्त्रभेदे।
“चापवक्रकणपकर्पणप्रासपट्टिशमुषलतोमरादि-प्रहरणजालमुपयुञ्जानः” दशकु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पणः [karpaṇḥ], A kind of weapon; चापचक्रकणपकर्पणप्रासपट्टिश &c.; Dk.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पण m. (?) a kind of lance or spear Das3.

"https://sa.wiktionary.org/w/index.php?title=कर्पण&oldid=495199" इत्यस्माद् प्रतिप्राप्तम्