कर्पर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्परः, पुं, (कृप् + बाहुलकात् अरन् । लत्वा- भावश्च ।) कपालः । इत्यमरः । २ । ६ । ६८ ॥ मातार खुलि इति भाषा । शस्त्रभेदः । कटाहः । इति मेदिनी ॥ उडम्बरः । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पर पुं।

शिरोस्थिखण्डः

समानार्थक:कर्पर,कपाल

2।6।68।2।1

पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ। स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पर¦ पु॰ कृप्--अरन् लत्वाभावः।

१ कपाले घटावयवे

२ शी-र्षोर्द्धास्थनि, अमरः (माथार खुली),

३ शस्त्रभेदे (कात)

४ कटाहे च मेदिनी

५ उदुम्बरे वृक्षे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पर¦ m. (-रः)
1. The skull, the cranium.
2. An iron saucepan or frying pan.
3. A kind of weapon.
4. The Glomerous fig tree: see उडुम्बर। f. (-री) A collyrium extracted from the Amomum anthorhiza, Rox. E. कृप् to be able, अरन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्परः [karparḥ], 1 An iron sauce-pan, a frying-pan.

A pot or vessel in general (as of a potter).

A pot-sherd, piece of a broken jar; as in घटकर्पर; जीयेय येन कविना यमकैः परेण तस्मै वहेयमुदकं घटकर्परेण Ghaṭ.22.

The skull.

A kind of weapon.

A back-bone; न्यञ्चत्कर्परकूर्म Māl.5.22. -रम् A pot, pot-sherd.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पर m. a cup , pot , bowl Pan5cat. Katha1s. etc.

कर्पर m. the skull , cranium L.

कर्पर m. the shell of a tortoise

कर्पर m. a kind of weapon L.

कर्पर m. Ficus glomerata L.

कर्पर m. N. of a thief Katha1s. lxiv , 43 ff.

कर्पर n. a pot , potsherd Pan5cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARPARA : , See under Ghaṭa.


_______________________________
*3rd word in right half of page 393 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कर्पर&oldid=495200" इत्यस्माद् प्रतिप्राप्तम्