कर्पास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पासः, पुं क्ली, (“कृञः पासः” । उणां ५ । ४५ इति कृधातोः पासः ।) कार्पासः । इत्यमरटीका । कापास् इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पास¦ पुं न॰ कृ--पास। वस्त्रहेतुसूत्रयोनौ (कापास) वृक्षभेदेअमरः। गौरा॰ ङीष्। तत्रैव स्त्री भावप्र॰।
“कर्पासोतुण्डकेरी च समुद्रान्ता च कय्यते। कर्पासिका लघुः कोष्णामधुरा वातनाशिनी। तत्पलाशं समीरघ्नं रक्तकृत्मूत्र-[Page1723-b+ 38] वर्द्धनम्। वल्कलं पिडकानाह पूयस्रावविनाशनम्। तद्वीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु” इति तत्रोक्तेः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पास¦ mn. (-सः-सं) Cotton. f. (-सी) The cotton tree; also कार्पासी। E. कृ to do, &c. पास Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पासः [karpāsḥ] सम् [sam] सी [sī], सम् सी The cotton tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पास mf( ई)n. the cotton tree , cotton , Gossypium Herbaceum Sus3r.

कर्पास mf( ई)n. ([ cf. Gk. ? ; Lat. carbasus.])

"https://sa.wiktionary.org/w/index.php?title=कर्पास&oldid=495203" इत्यस्माद् प्रतिप्राप्तम्