कर्पूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूरः, पुं, क्ली, (कृप् + “खर्जूरादित्वात्” उणां ४ । ९० । इति ऊरः ।) स्वनामख्यातसुगन्धिद्रव्यम् । काफुर इति पारस्य भाषा । कपूर् इति हिन्दी भाषा । (यथा, -- राजेन्द्रकर्णपूरे ३३ । “कर्पूरैरिव पारदैरि सुधास्यन्दैरिवाप्लाविते जाते हन्त ! दिवापि देव ! ककुभां गर्भे भवत्की- र्त्तिभिः” ॥) तत्पर्य्यायः । घनसारः २ चन्द्रसंज्ञः ३ सिताभ्रः ४ हिमवालुका ५ । इत्यमरः २ । ६ । १३० ॥ सिताभः ६ । इति तट्टीका ॥ घनसारकः ७ सितकरः ८ शीतः ९ शशाङ्कः १० शिला ११ शीतांशुः १२ हिमवालुकः १३ हिमकरः १४ शीतप्रभः १५ शाम्भवः १६ शुभ्रांशुः १७ स्फटि- काभ्रः १८ कारमिहिका १९ ताराभ्रः २० चन्द्रार्द्रकः २१ चन्द्रः २२ लोकतुषारः २३ गौरः २४ कुमुदः २५ हनुः २६ हिमाह्वयः २७ चन्द्र- भस्म २८ वेधकः २९ रेणुसारकः ३० । इति शब्दरत्नावली ॥ अस्य गुणाः । शिशिरत्वम् । तिक्त- त्वम् । कटुत्वम् । श्लेष्मरक्तपित्ततृष्णाविदाह- कण्ठस्थदोषोष्णरोगनाशित्वञ्च ॥ “कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णास्रदाहदः । चिरस्थो दाहशोषघ्नः स धौतः शुभकृत्परः” ॥ इति राजनिर्घण्टः ॥ अपि च । पाके शीतलत्वम् । चक्षुर्हितकारित्वम् । पक्वकर्पूरादपक्वस्याधिकगुणत्वञ्च । इति राज- बल्लभः ॥ तद्भेदा यथा । पोतासः १ भीमसेनः २ सितकरः ३ शङ्करावाससंज्ञः ४ पांशुः ५ पिञ्जः ६ अब्दसारः ७ हिमबालुकः ८ जूतिका ९ तुषारः १० हिमः ११ शीतलः १२ पत्रिकाख्यः १३ । इति राजनिर्घण्टः ॥ (तत्रादौ कर्पूरस्य नाम गुणाश्च । “कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः । सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः । दाहतृष्णास्यवैरस्यमेदो दौर्गन्ध्यनाशनः ॥ कर्पूरोद्विविधः प्रोक्तः पक्वापक्वप्रभेदतः । पक्वात् कर्पूरतः प्राहुरपक्वं गुणवत्तरम्” ॥ अथ चीनाककर्पूरः । चीनेकर्पूर इति भाषा । “चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः । कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ म भागे ॥ “सतिक्तः सुरभिः शीतः कर्पूरो लघुलेखनः । तृष्णायां मुखशोषे च वैरस्ये चापि पूजितः” ॥ इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूर पुं-नपुं।

कर्पूरम्

समानार्थक:कर्पूर,घनसार,चन्द्रसंज्ञ,सिताभ्र,हिमवालुका

2।6।130।1।3

कक्कोलकं कोशफलमथ कर्पूरमस्त्रियाम्. घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूर¦ पु॰ न॰ कृप्--खर्जू॰ ऊर लत्वाभावः। स्वनामख्याते गन्ध-द्रव्ये, तद्गुणाः भावप्र॰ उक्ताः, यथा
“कर्पूरः शीतलोवृष्य-श्चक्षुष्यो लेखनोलघुः। सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः। दाहतृष्णास्यवैरस्यमेदोदौर्गन्ध्यनाशनः। कर्पूरोद्विविधःप्रोक्तः पक्कापक्वप्रभेदतः। पक्वात् कर्पूरतः प्राहुरपक्वंगुणवत्तरम्। (अथ चिनिआ कर्पूर)
“चीनाकसंज्ञः कर्पूरःकफक्षयकरः स्मृतः। कुष्ठकण्डूवमिहरस्तथातिक्तरसश्च सः। कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णास्रदाहदः। चिरस्थो-दाहशोषघ्नः स धौतः शुभकृत् परः”। तस्य च
“पोतासःभीमसेनः सितकरः शङ्करावालुकसंज्ञःपांशुःपिञ्जः अब्द-सारः हिमवालुकः जूतिका तुषारः हिमशीतलः पत्रिका-ख्यभेदात् द्वादश भेदा राजनि॰। ततः काशा॰चतुरर्थ्याम् इल। कर्पूरिल तत्सन्निकृष्टदेशादौ त्रि॰। शु-भ्रादिपाठात् तन्नामके।

२ नरभेदे तस्यापत्यं शुभ्रा॰ ढक्। कार्पूरेय तदपत्ये पुंस्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूर¦ mn. (-रः-रं) Camphor. E. कृप् to be able, ऊर Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूरः [karpūrḥ] रम् [ram], रम् [Un.4.9.] Camphor. -Comp. -अश्मन् Crystal. -केलिः N. of a flamingo; H.

खण्डः a field of camphor.

a piece of camphor. -तैलम् camphor liniment. -नालिका a kind of food. -मञ्जरी N. of a drama by Rājaśekhara.

मणिः a kind of jewel.

a white mineral (used in medicine) -रसः Quicksilver. -स्तवः a reputed panegyric in तन्त्रशास्त्र.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्पूर mn. ( कृप्Comm. on Un2. iv , 90 ), camphor (either the plant or resinous exudation or fruit) Sus3r. Pan5cat. etc.

कर्पूर m. N. of several men

कर्पूर m. of a द्वीपKatha1s. lvi , 61 f.

कर्पूर mf( आ)n. made of camphor Hcat.

कर्पूर Nom. P. कर्पूरति, to be like camphor Dhu1rtas. Kuval.

"https://sa.wiktionary.org/w/index.php?title=कर्पूर&oldid=495205" इत्यस्माद् प्रतिप्राप्तम्