कर्मठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मठ वि।

सप्रयत्नारब्धकर्मसमापकः

समानार्थक:कर्मशूर,कर्मठ

3।1।18।2।4

कर्मक्षमोऽलङ्कर्माणः क्रियावान्कर्मसूद्यतः। स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मठ [karmaṭha], a. [कर्मन्-अठच् P.V.2.35].

Proficient in any work, clever. skilful. पटुसंगरकर्मकर्मठम् ...... Śiva. B.32.2. ज्ञाताशयस्तस्य ततो व्यतानीत्स कर्मठः कर्म सुतानुबन्धम् Bk.1.11.

Working diligently.

Exclusively devoted to the performance of religious rites. -ठः The director of a sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मठ mfn. capable of work , skilful or clever in work , clever Pa1n2. Bhat2t2.

कर्मठ mfn. working diligently , eagerly engaged in sacred actions or rites Ra1jat. etc.

कर्मठ m. the director and performer of a sacrifice W.

"https://sa.wiktionary.org/w/index.php?title=कर्मठ&oldid=495233" इत्यस्माद् प्रतिप्राप्तम्