कर्मण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मण्य [karmaṇya], a. [कर्मन्-यत्] Skilful, clever. यतो वीरः कर्मण्यः सुदक्षः Nṛ. P.2.4. -ण्या Wages. -ण्यम् Activity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मण्य mfn. skilful in work , clever , diligent RV. i , 91 , 20 ; iii , 4 , 9 AV. vi , 23 , 2 TS. etc.

कर्मण्य mfn. proper or fit for any act , suitable for a religious action Gaut. etc.

कर्मण्य mfn. ( ifc. )relating to any business or to the accomplishment of anything Sus3r.

कर्मण्य n. energy , activity W.

"https://sa.wiktionary.org/w/index.php?title=कर्मण्य&oldid=495234" इत्यस्माद् प्रतिप्राप्तम्