कर्मधारय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मधारय/ कर्म--धारय m. N. of a class of तत्पुरुष(See. )compounds (in which the members would stand in the same case [ समाना-धिकरण] if the compound were dissolved) Pa1n2. 1-2 , 42 (See. Gr. 735 , iii ; 755 ff. )

"https://sa.wiktionary.org/w/index.php?title=कर्मधारय&oldid=495238" इत्यस्माद् प्रतिप्राप्तम्