कर्मभूमि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मभूमि/ कर्म--भूमि f. the land or region of religious actions( i.e. where such actions are performed , said of भारत-वर्ष) R. VP. etc. , (See. -क्षेत्रabove ; See. also फल-भूमि)

कर्मभूमि/ कर्म--भूमि f. the place or region of activity or work Ka1ran2d2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the earth as distinguished from Heaven. फलकम्:F1: Br. IV. 9. १०.फलकम्:/F भारतवर्ष as compared with others which are भोगभूमिस्। फलकम्:F2: Vi. II. 3. २२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARMABHŪMI : The land of Bhārata. How this con- tinent got the name of Karmabhūmi is given below. All those born in this land enjoy a life in Svarga, on earth or in hell according to the class to which their actions belong namely Sāttvic, Rājasic or Tāmasic. It is possible for only this land to obtain for its people life in other worlds.(** According to a belief of old, all other parts of the world excepting Bhāratavarṣa were inhabited by Devas.**) Therefore this land got the name Karmabhūmi. (8th Skandha, Devī Bhāgavata).


_______________________________
*2nd word in left half of page 391 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कर्मभूमि&oldid=427436" इत्यस्माद् प्रतिप्राप्तम्